Aditya Hrudayam Series – Week 7 (Shloka 2)

Aditya Hrudayam Series Week 7 
Shloka Taatparyam Shloka 2

दैवतैश्रच समागमय द्रुषटुम अब्यागतोरणम |
उपगमया बरविद्रामम अगसत्यो भगवान ऋषिः || 2 ||

Daivataishcha samaagamya drashtum abhyaagatoranam |

upagamyaa braveed ramam agastyo bhagavaan rishih || 2 ||

Meaning:

Having arrived there with all devas to witness the battle (between Rama & Ravana) the divine sage Agastya approached Rama and started speaking thus:

Daivataishcha ( Daivatai + Ca) – All devas
samaagamya – along with
drashtum – to witness
abhyaagato (abhi + aagata + to) – arrived a
ranam – battle
upaagamya (upa + aagamya) – approached
braveed – speak
ramam – at Rama
agastyo – Agastya
bhagavaan – Divine
rishih – Rishi